Declension table of ?lohitapāṃsu

Deva

NeuterSingularDualPlural
Nominativelohitapāṃsu lohitapāṃsunī lohitapāṃsūni
Vocativelohitapāṃsu lohitapāṃsunī lohitapāṃsūni
Accusativelohitapāṃsu lohitapāṃsunī lohitapāṃsūni
Instrumentallohitapāṃsunā lohitapāṃsubhyām lohitapāṃsubhiḥ
Dativelohitapāṃsune lohitapāṃsubhyām lohitapāṃsubhyaḥ
Ablativelohitapāṃsunaḥ lohitapāṃsubhyām lohitapāṃsubhyaḥ
Genitivelohitapāṃsunaḥ lohitapāṃsunoḥ lohitapāṃsūnām
Locativelohitapāṃsuni lohitapāṃsunoḥ lohitapāṃsuṣu

Compound lohitapāṃsu -

Adverb -lohitapāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria