Declension table of ?lohitapāṃsu

Deva

MasculineSingularDualPlural
Nominativelohitapāṃsuḥ lohitapāṃsū lohitapāṃsavaḥ
Vocativelohitapāṃso lohitapāṃsū lohitapāṃsavaḥ
Accusativelohitapāṃsum lohitapāṃsū lohitapāṃsūn
Instrumentallohitapāṃsunā lohitapāṃsubhyām lohitapāṃsubhiḥ
Dativelohitapāṃsave lohitapāṃsubhyām lohitapāṃsubhyaḥ
Ablativelohitapāṃsoḥ lohitapāṃsubhyām lohitapāṃsubhyaḥ
Genitivelohitapāṃsoḥ lohitapāṃsvoḥ lohitapāṃsūnām
Locativelohitapāṃsau lohitapāṃsvoḥ lohitapāṃsuṣu

Compound lohitapāṃsu -

Adverb -lohitapāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria