Declension table of ?lohitamiśra

Deva

MasculineSingularDualPlural
Nominativelohitamiśraḥ lohitamiśrau lohitamiśrāḥ
Vocativelohitamiśra lohitamiśrau lohitamiśrāḥ
Accusativelohitamiśram lohitamiśrau lohitamiśrān
Instrumentallohitamiśreṇa lohitamiśrābhyām lohitamiśraiḥ lohitamiśrebhiḥ
Dativelohitamiśrāya lohitamiśrābhyām lohitamiśrebhyaḥ
Ablativelohitamiśrāt lohitamiśrābhyām lohitamiśrebhyaḥ
Genitivelohitamiśrasya lohitamiśrayoḥ lohitamiśrāṇām
Locativelohitamiśre lohitamiśrayoḥ lohitamiśreṣu

Compound lohitamiśra -

Adverb -lohitamiśram -lohitamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria