Declension table of ?lohitakṣayaka

Deva

NeuterSingularDualPlural
Nominativelohitakṣayakam lohitakṣayake lohitakṣayakāṇi
Vocativelohitakṣayaka lohitakṣayake lohitakṣayakāṇi
Accusativelohitakṣayakam lohitakṣayake lohitakṣayakāṇi
Instrumentallohitakṣayakeṇa lohitakṣayakābhyām lohitakṣayakaiḥ
Dativelohitakṣayakāya lohitakṣayakābhyām lohitakṣayakebhyaḥ
Ablativelohitakṣayakāt lohitakṣayakābhyām lohitakṣayakebhyaḥ
Genitivelohitakṣayakasya lohitakṣayakayoḥ lohitakṣayakāṇām
Locativelohitakṣayake lohitakṣayakayoḥ lohitakṣayakeṣu

Compound lohitakṣayaka -

Adverb -lohitakṣayakam -lohitakṣayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria