Declension table of ?lohitakṛṣṇavarṇa

Deva

NeuterSingularDualPlural
Nominativelohitakṛṣṇavarṇam lohitakṛṣṇavarṇe lohitakṛṣṇavarṇāni
Vocativelohitakṛṣṇavarṇa lohitakṛṣṇavarṇe lohitakṛṣṇavarṇāni
Accusativelohitakṛṣṇavarṇam lohitakṛṣṇavarṇe lohitakṛṣṇavarṇāni
Instrumentallohitakṛṣṇavarṇena lohitakṛṣṇavarṇābhyām lohitakṛṣṇavarṇaiḥ
Dativelohitakṛṣṇavarṇāya lohitakṛṣṇavarṇābhyām lohitakṛṣṇavarṇebhyaḥ
Ablativelohitakṛṣṇavarṇāt lohitakṛṣṇavarṇābhyām lohitakṛṣṇavarṇebhyaḥ
Genitivelohitakṛṣṇavarṇasya lohitakṛṣṇavarṇayoḥ lohitakṛṣṇavarṇānām
Locativelohitakṛṣṇavarṇe lohitakṛṣṇavarṇayoḥ lohitakṛṣṇavarṇeṣu

Compound lohitakṛṣṇavarṇa -

Adverb -lohitakṛṣṇavarṇam -lohitakṛṣṇavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria