Declension table of ?lohitakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativelohitakṛṣṇaḥ lohitakṛṣṇau lohitakṛṣṇāḥ
Vocativelohitakṛṣṇa lohitakṛṣṇau lohitakṛṣṇāḥ
Accusativelohitakṛṣṇam lohitakṛṣṇau lohitakṛṣṇān
Instrumentallohitakṛṣṇena lohitakṛṣṇābhyām lohitakṛṣṇaiḥ lohitakṛṣṇebhiḥ
Dativelohitakṛṣṇāya lohitakṛṣṇābhyām lohitakṛṣṇebhyaḥ
Ablativelohitakṛṣṇāt lohitakṛṣṇābhyām lohitakṛṣṇebhyaḥ
Genitivelohitakṛṣṇasya lohitakṛṣṇayoḥ lohitakṛṣṇānām
Locativelohitakṛṣṇe lohitakṛṣṇayoḥ lohitakṛṣṇeṣu

Compound lohitakṛṣṇa -

Adverb -lohitakṛṣṇam -lohitakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria