Declension table of ?lohitaita

Deva

NeuterSingularDualPlural
Nominativelohitaitam lohitaite lohitaitāni
Vocativelohitaita lohitaite lohitaitāni
Accusativelohitaitam lohitaite lohitaitāni
Instrumentallohitaitena lohitaitābhyām lohitaitaiḥ
Dativelohitaitāya lohitaitābhyām lohitaitebhyaḥ
Ablativelohitaitāt lohitaitābhyām lohitaitebhyaḥ
Genitivelohitaitasya lohitaitayoḥ lohitaitānām
Locativelohitaite lohitaitayoḥ lohitaiteṣu

Compound lohitaita -

Adverb -lohitaitam -lohitaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria