Declension table of ?lohitāyasa

Deva

MasculineSingularDualPlural
Nominativelohitāyasaḥ lohitāyasau lohitāyasāḥ
Vocativelohitāyasa lohitāyasau lohitāyasāḥ
Accusativelohitāyasam lohitāyasau lohitāyasān
Instrumentallohitāyasena lohitāyasābhyām lohitāyasaiḥ lohitāyasebhiḥ
Dativelohitāyasāya lohitāyasābhyām lohitāyasebhyaḥ
Ablativelohitāyasāt lohitāyasābhyām lohitāyasebhyaḥ
Genitivelohitāyasasya lohitāyasayoḥ lohitāyasānām
Locativelohitāyase lohitāyasayoḥ lohitāyaseṣu

Compound lohitāyasa -

Adverb -lohitāyasam -lohitāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria