Declension table of ?lohitāvabhāsā

Deva

FeminineSingularDualPlural
Nominativelohitāvabhāsā lohitāvabhāse lohitāvabhāsāḥ
Vocativelohitāvabhāse lohitāvabhāse lohitāvabhāsāḥ
Accusativelohitāvabhāsām lohitāvabhāse lohitāvabhāsāḥ
Instrumentallohitāvabhāsayā lohitāvabhāsābhyām lohitāvabhāsābhiḥ
Dativelohitāvabhāsāyai lohitāvabhāsābhyām lohitāvabhāsābhyaḥ
Ablativelohitāvabhāsāyāḥ lohitāvabhāsābhyām lohitāvabhāsābhyaḥ
Genitivelohitāvabhāsāyāḥ lohitāvabhāsayoḥ lohitāvabhāsānām
Locativelohitāvabhāsāyām lohitāvabhāsayoḥ lohitāvabhāsāsu

Adverb -lohitāvabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria