Declension table of ?lohitālaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativelohitālaṅkṛtā lohitālaṅkṛte lohitālaṅkṛtāḥ
Vocativelohitālaṅkṛte lohitālaṅkṛte lohitālaṅkṛtāḥ
Accusativelohitālaṅkṛtām lohitālaṅkṛte lohitālaṅkṛtāḥ
Instrumentallohitālaṅkṛtayā lohitālaṅkṛtābhyām lohitālaṅkṛtābhiḥ
Dativelohitālaṅkṛtāyai lohitālaṅkṛtābhyām lohitālaṅkṛtābhyaḥ
Ablativelohitālaṅkṛtāyāḥ lohitālaṅkṛtābhyām lohitālaṅkṛtābhyaḥ
Genitivelohitālaṅkṛtāyāḥ lohitālaṅkṛtayoḥ lohitālaṅkṛtānām
Locativelohitālaṅkṛtāyām lohitālaṅkṛtayoḥ lohitālaṅkṛtāsu

Adverb -lohitālaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria