Declension table of ?lohāsava

Deva

MasculineSingularDualPlural
Nominativelohāsavaḥ lohāsavau lohāsavāḥ
Vocativelohāsava lohāsavau lohāsavāḥ
Accusativelohāsavam lohāsavau lohāsavān
Instrumentallohāsavena lohāsavābhyām lohāsavaiḥ lohāsavebhiḥ
Dativelohāsavāya lohāsavābhyām lohāsavebhyaḥ
Ablativelohāsavāt lohāsavābhyām lohāsavebhyaḥ
Genitivelohāsavasya lohāsavayoḥ lohāsavānām
Locativelohāsave lohāsavayoḥ lohāsaveṣu

Compound lohāsava -

Adverb -lohāsavam -lohāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria