Declension table of ?lohārṇava

Deva

MasculineSingularDualPlural
Nominativelohārṇavaḥ lohārṇavau lohārṇavāḥ
Vocativelohārṇava lohārṇavau lohārṇavāḥ
Accusativelohārṇavam lohārṇavau lohārṇavān
Instrumentallohārṇavena lohārṇavābhyām lohārṇavaiḥ lohārṇavebhiḥ
Dativelohārṇavāya lohārṇavābhyām lohārṇavebhyaḥ
Ablativelohārṇavāt lohārṇavābhyām lohārṇavebhyaḥ
Genitivelohārṇavasya lohārṇavayoḥ lohārṇavānām
Locativelohārṇave lohārṇavayoḥ lohārṇaveṣu

Compound lohārṇava -

Adverb -lohārṇavam -lohārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria