Declension table of ?lohācalamāhātmya

Deva

NeuterSingularDualPlural
Nominativelohācalamāhātmyam lohācalamāhātmye lohācalamāhātmyāni
Vocativelohācalamāhātmya lohācalamāhātmye lohācalamāhātmyāni
Accusativelohācalamāhātmyam lohācalamāhātmye lohācalamāhātmyāni
Instrumentallohācalamāhātmyena lohācalamāhātmyābhyām lohācalamāhātmyaiḥ
Dativelohācalamāhātmyāya lohācalamāhātmyābhyām lohācalamāhātmyebhyaḥ
Ablativelohācalamāhātmyāt lohācalamāhātmyābhyām lohācalamāhātmyebhyaḥ
Genitivelohācalamāhātmyasya lohācalamāhātmyayoḥ lohācalamāhātmyānām
Locativelohācalamāhātmye lohācalamāhātmyayoḥ lohācalamāhātmyeṣu

Compound lohācalamāhātmya -

Adverb -lohācalamāhātmyam -lohācalamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria