Declension table of ?lohābhisāra

Deva

MasculineSingularDualPlural
Nominativelohābhisāraḥ lohābhisārau lohābhisārāḥ
Vocativelohābhisāra lohābhisārau lohābhisārāḥ
Accusativelohābhisāram lohābhisārau lohābhisārān
Instrumentallohābhisāreṇa lohābhisārābhyām lohābhisāraiḥ lohābhisārebhiḥ
Dativelohābhisārāya lohābhisārābhyām lohābhisārebhyaḥ
Ablativelohābhisārāt lohābhisārābhyām lohābhisārebhyaḥ
Genitivelohābhisārasya lohābhisārayoḥ lohābhisārāṇām
Locativelohābhisāre lohābhisārayoḥ lohābhisāreṣu

Compound lohābhisāra -

Adverb -lohābhisāram -lohābhisārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria