Declension table of ?locamastaka

Deva

MasculineSingularDualPlural
Nominativelocamastakaḥ locamastakau locamastakāḥ
Vocativelocamastaka locamastakau locamastakāḥ
Accusativelocamastakam locamastakau locamastakān
Instrumentallocamastakena locamastakābhyām locamastakaiḥ locamastakebhiḥ
Dativelocamastakāya locamastakābhyām locamastakebhyaḥ
Ablativelocamastakāt locamastakābhyām locamastakebhyaḥ
Genitivelocamastakasya locamastakayoḥ locamastakānām
Locativelocamastake locamastakayoḥ locamastakeṣu

Compound locamastaka -

Adverb -locamastakam -locamastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria