Declension table of ?lobhātman

Deva

NeuterSingularDualPlural
Nominativelobhātma lobhātmanī lobhātmāni
Vocativelobhātman lobhātma lobhātmanī lobhātmāni
Accusativelobhātma lobhātmanī lobhātmāni
Instrumentallobhātmanā lobhātmabhyām lobhātmabhiḥ
Dativelobhātmane lobhātmabhyām lobhātmabhyaḥ
Ablativelobhātmanaḥ lobhātmabhyām lobhātmabhyaḥ
Genitivelobhātmanaḥ lobhātmanoḥ lobhātmanām
Locativelobhātmani lobhātmanoḥ lobhātmasu

Compound lobhātma -

Adverb -lobhātma -lobhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria