Declension table of ?loṣṭavat

Deva

MasculineSingularDualPlural
Nominativeloṣṭavān loṣṭavantau loṣṭavantaḥ
Vocativeloṣṭavan loṣṭavantau loṣṭavantaḥ
Accusativeloṣṭavantam loṣṭavantau loṣṭavataḥ
Instrumentalloṣṭavatā loṣṭavadbhyām loṣṭavadbhiḥ
Dativeloṣṭavate loṣṭavadbhyām loṣṭavadbhyaḥ
Ablativeloṣṭavataḥ loṣṭavadbhyām loṣṭavadbhyaḥ
Genitiveloṣṭavataḥ loṣṭavatoḥ loṣṭavatām
Locativeloṣṭavati loṣṭavatoḥ loṣṭavatsu

Compound loṣṭavat -

Adverb -loṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria