Declension table of ?loṣṭaguṭikā

Deva

FeminineSingularDualPlural
Nominativeloṣṭaguṭikā loṣṭaguṭike loṣṭaguṭikāḥ
Vocativeloṣṭaguṭike loṣṭaguṭike loṣṭaguṭikāḥ
Accusativeloṣṭaguṭikām loṣṭaguṭike loṣṭaguṭikāḥ
Instrumentalloṣṭaguṭikayā loṣṭaguṭikābhyām loṣṭaguṭikābhiḥ
Dativeloṣṭaguṭikāyai loṣṭaguṭikābhyām loṣṭaguṭikābhyaḥ
Ablativeloṣṭaguṭikāyāḥ loṣṭaguṭikābhyām loṣṭaguṭikābhyaḥ
Genitiveloṣṭaguṭikāyāḥ loṣṭaguṭikayoḥ loṣṭaguṭikānām
Locativeloṣṭaguṭikāyām loṣṭaguṭikayoḥ loṣṭaguṭikāsu

Adverb -loṣṭaguṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria