Declension table of ?loṣṭaciti

Deva

FeminineSingularDualPlural
Nominativeloṣṭacitiḥ loṣṭacitī loṣṭacitayaḥ
Vocativeloṣṭacite loṣṭacitī loṣṭacitayaḥ
Accusativeloṣṭacitim loṣṭacitī loṣṭacitīḥ
Instrumentalloṣṭacityā loṣṭacitibhyām loṣṭacitibhiḥ
Dativeloṣṭacityai loṣṭacitaye loṣṭacitibhyām loṣṭacitibhyaḥ
Ablativeloṣṭacityāḥ loṣṭaciteḥ loṣṭacitibhyām loṣṭacitibhyaḥ
Genitiveloṣṭacityāḥ loṣṭaciteḥ loṣṭacityoḥ loṣṭacitīnām
Locativeloṣṭacityām loṣṭacitau loṣṭacityoḥ loṣṭacitiṣu

Compound loṣṭaciti -

Adverb -loṣṭaciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria