Declension table of ?loṣṭabhañjana

Deva

MasculineSingularDualPlural
Nominativeloṣṭabhañjanaḥ loṣṭabhañjanau loṣṭabhañjanāḥ
Vocativeloṣṭabhañjana loṣṭabhañjanau loṣṭabhañjanāḥ
Accusativeloṣṭabhañjanam loṣṭabhañjanau loṣṭabhañjanān
Instrumentalloṣṭabhañjanena loṣṭabhañjanābhyām loṣṭabhañjanaiḥ loṣṭabhañjanebhiḥ
Dativeloṣṭabhañjanāya loṣṭabhañjanābhyām loṣṭabhañjanebhyaḥ
Ablativeloṣṭabhañjanāt loṣṭabhañjanābhyām loṣṭabhañjanebhyaḥ
Genitiveloṣṭabhañjanasya loṣṭabhañjanayoḥ loṣṭabhañjanānām
Locativeloṣṭabhañjane loṣṭabhañjanayoḥ loṣṭabhañjaneṣu

Compound loṣṭabhañjana -

Adverb -loṣṭabhañjanam -loṣṭabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria