Declension table of ?loṇatṛṇa

Deva

NeuterSingularDualPlural
Nominativeloṇatṛṇam loṇatṛṇe loṇatṛṇāni
Vocativeloṇatṛṇa loṇatṛṇe loṇatṛṇāni
Accusativeloṇatṛṇam loṇatṛṇe loṇatṛṇāni
Instrumentalloṇatṛṇena loṇatṛṇābhyām loṇatṛṇaiḥ
Dativeloṇatṛṇāya loṇatṛṇābhyām loṇatṛṇebhyaḥ
Ablativeloṇatṛṇāt loṇatṛṇābhyām loṇatṛṇebhyaḥ
Genitiveloṇatṛṇasya loṇatṛṇayoḥ loṇatṛṇānām
Locativeloṇatṛṇe loṇatṛṇayoḥ loṇatṛṇeṣu

Compound loṇatṛṇa -

Adverb -loṇatṛṇam -loṇatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria