Declension table of ?līsuṣa

Deva

MasculineSingularDualPlural
Nominativelīsuṣaḥ līsuṣau līsuṣāḥ
Vocativelīsuṣa līsuṣau līsuṣāḥ
Accusativelīsuṣam līsuṣau līsuṣān
Instrumentallīsuṣeṇa līsuṣābhyām līsuṣaiḥ līsuṣebhiḥ
Dativelīsuṣāya līsuṣābhyām līsuṣebhyaḥ
Ablativelīsuṣāt līsuṣābhyām līsuṣebhyaḥ
Genitivelīsuṣasya līsuṣayoḥ līsuṣāṇām
Locativelīsuṣe līsuṣayoḥ līsuṣeṣu

Compound līsuṣa -

Adverb -līsuṣam -līsuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria