Declension table of ?līlāyita

Deva

MasculineSingularDualPlural
Nominativelīlāyitaḥ līlāyitau līlāyitāḥ
Vocativelīlāyita līlāyitau līlāyitāḥ
Accusativelīlāyitam līlāyitau līlāyitān
Instrumentallīlāyitena līlāyitābhyām līlāyitaiḥ līlāyitebhiḥ
Dativelīlāyitāya līlāyitābhyām līlāyitebhyaḥ
Ablativelīlāyitāt līlāyitābhyām līlāyitebhyaḥ
Genitivelīlāyitasya līlāyitayoḥ līlāyitānām
Locativelīlāyite līlāyitayoḥ līlāyiteṣu

Compound līlāyita -

Adverb -līlāyitam -līlāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria