Declension table of ?līlāvatāra

Deva

MasculineSingularDualPlural
Nominativelīlāvatāraḥ līlāvatārau līlāvatārāḥ
Vocativelīlāvatāra līlāvatārau līlāvatārāḥ
Accusativelīlāvatāram līlāvatārau līlāvatārān
Instrumentallīlāvatāreṇa līlāvatārābhyām līlāvatāraiḥ līlāvatārebhiḥ
Dativelīlāvatārāya līlāvatārābhyām līlāvatārebhyaḥ
Ablativelīlāvatārāt līlāvatārābhyām līlāvatārebhyaḥ
Genitivelīlāvatārasya līlāvatārayoḥ līlāvatārāṇām
Locativelīlāvatāre līlāvatārayoḥ līlāvatāreṣu

Compound līlāvatāra -

Adverb -līlāvatāram -līlāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria