Declension table of ?līlānṛtya

Deva

NeuterSingularDualPlural
Nominativelīlānṛtyam līlānṛtye līlānṛtyāni
Vocativelīlānṛtya līlānṛtye līlānṛtyāni
Accusativelīlānṛtyam līlānṛtye līlānṛtyāni
Instrumentallīlānṛtyena līlānṛtyābhyām līlānṛtyaiḥ
Dativelīlānṛtyāya līlānṛtyābhyām līlānṛtyebhyaḥ
Ablativelīlānṛtyāt līlānṛtyābhyām līlānṛtyebhyaḥ
Genitivelīlānṛtyasya līlānṛtyayoḥ līlānṛtyānām
Locativelīlānṛtye līlānṛtyayoḥ līlānṛtyeṣu

Compound līlānṛtya -

Adverb -līlānṛtyam -līlānṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria