Declension table of ?līlāmānuṣavigrahā

Deva

FeminineSingularDualPlural
Nominativelīlāmānuṣavigrahā līlāmānuṣavigrahe līlāmānuṣavigrahāḥ
Vocativelīlāmānuṣavigrahe līlāmānuṣavigrahe līlāmānuṣavigrahāḥ
Accusativelīlāmānuṣavigrahām līlāmānuṣavigrahe līlāmānuṣavigrahāḥ
Instrumentallīlāmānuṣavigrahayā līlāmānuṣavigrahābhyām līlāmānuṣavigrahābhiḥ
Dativelīlāmānuṣavigrahāyai līlāmānuṣavigrahābhyām līlāmānuṣavigrahābhyaḥ
Ablativelīlāmānuṣavigrahāyāḥ līlāmānuṣavigrahābhyām līlāmānuṣavigrahābhyaḥ
Genitivelīlāmānuṣavigrahāyāḥ līlāmānuṣavigrahayoḥ līlāmānuṣavigrahāṇām
Locativelīlāmānuṣavigrahāyām līlāmānuṣavigrahayoḥ līlāmānuṣavigrahāsu

Adverb -līlāmānuṣavigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria