Declension table of ?līlācandra

Deva

MasculineSingularDualPlural
Nominativelīlācandraḥ līlācandrau līlācandrāḥ
Vocativelīlācandra līlācandrau līlācandrāḥ
Accusativelīlācandram līlācandrau līlācandrān
Instrumentallīlācandreṇa līlācandrābhyām līlācandraiḥ līlācandrebhiḥ
Dativelīlācandrāya līlācandrābhyām līlācandrebhyaḥ
Ablativelīlācandrāt līlācandrābhyām līlācandrebhyaḥ
Genitivelīlācandrasya līlācandrayoḥ līlācandrāṇām
Locativelīlācandre līlācandrayoḥ līlācandreṣu

Compound līlācandra -

Adverb -līlācandram -līlācandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria