Declension table of ?liṅgayasūri

Deva

MasculineSingularDualPlural
Nominativeliṅgayasūriḥ liṅgayasūrī liṅgayasūrayaḥ
Vocativeliṅgayasūre liṅgayasūrī liṅgayasūrayaḥ
Accusativeliṅgayasūrim liṅgayasūrī liṅgayasūrīn
Instrumentalliṅgayasūriṇā liṅgayasūribhyām liṅgayasūribhiḥ
Dativeliṅgayasūraye liṅgayasūribhyām liṅgayasūribhyaḥ
Ablativeliṅgayasūreḥ liṅgayasūribhyām liṅgayasūribhyaḥ
Genitiveliṅgayasūreḥ liṅgayasūryoḥ liṅgayasūrīṇām
Locativeliṅgayasūrau liṅgayasūryoḥ liṅgayasūriṣu

Compound liṅgayasūri -

Adverb -liṅgayasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria