Declension table of ?liṅgavardhiṇī

Deva

FeminineSingularDualPlural
Nominativeliṅgavardhiṇī liṅgavardhiṇyau liṅgavardhiṇyaḥ
Vocativeliṅgavardhiṇi liṅgavardhiṇyau liṅgavardhiṇyaḥ
Accusativeliṅgavardhiṇīm liṅgavardhiṇyau liṅgavardhiṇīḥ
Instrumentalliṅgavardhiṇyā liṅgavardhiṇībhyām liṅgavardhiṇībhiḥ
Dativeliṅgavardhiṇyai liṅgavardhiṇībhyām liṅgavardhiṇībhyaḥ
Ablativeliṅgavardhiṇyāḥ liṅgavardhiṇībhyām liṅgavardhiṇībhyaḥ
Genitiveliṅgavardhiṇyāḥ liṅgavardhiṇyoḥ liṅgavardhiṇīnām
Locativeliṅgavardhiṇyām liṅgavardhiṇyoḥ liṅgavardhiṇīṣu

Compound liṅgavardhiṇi - liṅgavardhiṇī -

Adverb -liṅgavardhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria