Declension table of ?liṅgavardhana

Deva

MasculineSingularDualPlural
Nominativeliṅgavardhanaḥ liṅgavardhanau liṅgavardhanāḥ
Vocativeliṅgavardhana liṅgavardhanau liṅgavardhanāḥ
Accusativeliṅgavardhanam liṅgavardhanau liṅgavardhanān
Instrumentalliṅgavardhanena liṅgavardhanābhyām liṅgavardhanaiḥ liṅgavardhanebhiḥ
Dativeliṅgavardhanāya liṅgavardhanābhyām liṅgavardhanebhyaḥ
Ablativeliṅgavardhanāt liṅgavardhanābhyām liṅgavardhanebhyaḥ
Genitiveliṅgavardhanasya liṅgavardhanayoḥ liṅgavardhanānām
Locativeliṅgavardhane liṅgavardhanayoḥ liṅgavardhaneṣu

Compound liṅgavardhana -

Adverb -liṅgavardhanam -liṅgavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria