Declension table of ?liṅgatobhadralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeliṅgatobhadralakṣaṇam liṅgatobhadralakṣaṇe liṅgatobhadralakṣaṇāni
Vocativeliṅgatobhadralakṣaṇa liṅgatobhadralakṣaṇe liṅgatobhadralakṣaṇāni
Accusativeliṅgatobhadralakṣaṇam liṅgatobhadralakṣaṇe liṅgatobhadralakṣaṇāni
Instrumentalliṅgatobhadralakṣaṇena liṅgatobhadralakṣaṇābhyām liṅgatobhadralakṣaṇaiḥ
Dativeliṅgatobhadralakṣaṇāya liṅgatobhadralakṣaṇābhyām liṅgatobhadralakṣaṇebhyaḥ
Ablativeliṅgatobhadralakṣaṇāt liṅgatobhadralakṣaṇābhyām liṅgatobhadralakṣaṇebhyaḥ
Genitiveliṅgatobhadralakṣaṇasya liṅgatobhadralakṣaṇayoḥ liṅgatobhadralakṣaṇānām
Locativeliṅgatobhadralakṣaṇe liṅgatobhadralakṣaṇayoḥ liṅgatobhadralakṣaṇeṣu

Compound liṅgatobhadralakṣaṇa -

Adverb -liṅgatobhadralakṣaṇam -liṅgatobhadralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria