Declension table of ?liṅgasambhūtā

Deva

FeminineSingularDualPlural
Nominativeliṅgasambhūtā liṅgasambhūte liṅgasambhūtāḥ
Vocativeliṅgasambhūte liṅgasambhūte liṅgasambhūtāḥ
Accusativeliṅgasambhūtām liṅgasambhūte liṅgasambhūtāḥ
Instrumentalliṅgasambhūtayā liṅgasambhūtābhyām liṅgasambhūtābhiḥ
Dativeliṅgasambhūtāyai liṅgasambhūtābhyām liṅgasambhūtābhyaḥ
Ablativeliṅgasambhūtāyāḥ liṅgasambhūtābhyām liṅgasambhūtābhyaḥ
Genitiveliṅgasambhūtāyāḥ liṅgasambhūtayoḥ liṅgasambhūtānām
Locativeliṅgasambhūtāyām liṅgasambhūtayoḥ liṅgasambhūtāsu

Adverb -liṅgasambhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria