Declension table of ?liṅgapratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativeliṅgapratiṣṭhāvidhiḥ liṅgapratiṣṭhāvidhī liṅgapratiṣṭhāvidhayaḥ
Vocativeliṅgapratiṣṭhāvidhe liṅgapratiṣṭhāvidhī liṅgapratiṣṭhāvidhayaḥ
Accusativeliṅgapratiṣṭhāvidhim liṅgapratiṣṭhāvidhī liṅgapratiṣṭhāvidhīn
Instrumentalliṅgapratiṣṭhāvidhinā liṅgapratiṣṭhāvidhibhyām liṅgapratiṣṭhāvidhibhiḥ
Dativeliṅgapratiṣṭhāvidhaye liṅgapratiṣṭhāvidhibhyām liṅgapratiṣṭhāvidhibhyaḥ
Ablativeliṅgapratiṣṭhāvidheḥ liṅgapratiṣṭhāvidhibhyām liṅgapratiṣṭhāvidhibhyaḥ
Genitiveliṅgapratiṣṭhāvidheḥ liṅgapratiṣṭhāvidhyoḥ liṅgapratiṣṭhāvidhīnām
Locativeliṅgapratiṣṭhāvidhau liṅgapratiṣṭhāvidhyoḥ liṅgapratiṣṭhāvidhiṣu

Compound liṅgapratiṣṭhāvidhi -

Adverb -liṅgapratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria