Declension table of ?liṅgaparāmarśa

Deva

MasculineSingularDualPlural
Nominativeliṅgaparāmarśaḥ liṅgaparāmarśau liṅgaparāmarśāḥ
Vocativeliṅgaparāmarśa liṅgaparāmarśau liṅgaparāmarśāḥ
Accusativeliṅgaparāmarśam liṅgaparāmarśau liṅgaparāmarśān
Instrumentalliṅgaparāmarśena liṅgaparāmarśābhyām liṅgaparāmarśaiḥ liṅgaparāmarśebhiḥ
Dativeliṅgaparāmarśāya liṅgaparāmarśābhyām liṅgaparāmarśebhyaḥ
Ablativeliṅgaparāmarśāt liṅgaparāmarśābhyām liṅgaparāmarśebhyaḥ
Genitiveliṅgaparāmarśasya liṅgaparāmarśayoḥ liṅgaparāmarśānām
Locativeliṅgaparāmarśe liṅgaparāmarśayoḥ liṅgaparāmarśeṣu

Compound liṅgaparāmarśa -

Adverb -liṅgaparāmarśam -liṅgaparāmarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria