Declension table of ?liṅganirṇayabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeliṅganirṇayabhūṣaṇam liṅganirṇayabhūṣaṇe liṅganirṇayabhūṣaṇāni
Vocativeliṅganirṇayabhūṣaṇa liṅganirṇayabhūṣaṇe liṅganirṇayabhūṣaṇāni
Accusativeliṅganirṇayabhūṣaṇam liṅganirṇayabhūṣaṇe liṅganirṇayabhūṣaṇāni
Instrumentalliṅganirṇayabhūṣaṇena liṅganirṇayabhūṣaṇābhyām liṅganirṇayabhūṣaṇaiḥ
Dativeliṅganirṇayabhūṣaṇāya liṅganirṇayabhūṣaṇābhyām liṅganirṇayabhūṣaṇebhyaḥ
Ablativeliṅganirṇayabhūṣaṇāt liṅganirṇayabhūṣaṇābhyām liṅganirṇayabhūṣaṇebhyaḥ
Genitiveliṅganirṇayabhūṣaṇasya liṅganirṇayabhūṣaṇayoḥ liṅganirṇayabhūṣaṇānām
Locativeliṅganirṇayabhūṣaṇe liṅganirṇayabhūṣaṇayoḥ liṅganirṇayabhūṣaṇeṣu

Compound liṅganirṇayabhūṣaṇa -

Adverb -liṅganirṇayabhūṣaṇam -liṅganirṇayabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria