Declension table of ?liṅganāśa

Deva

MasculineSingularDualPlural
Nominativeliṅganāśaḥ liṅganāśau liṅganāśāḥ
Vocativeliṅganāśa liṅganāśau liṅganāśāḥ
Accusativeliṅganāśam liṅganāśau liṅganāśān
Instrumentalliṅganāśena liṅganāśābhyām liṅganāśaiḥ liṅganāśebhiḥ
Dativeliṅganāśāya liṅganāśābhyām liṅganāśebhyaḥ
Ablativeliṅganāśāt liṅganāśābhyām liṅganāśebhyaḥ
Genitiveliṅganāśasya liṅganāśayoḥ liṅganāśānām
Locativeliṅganāśe liṅganāśayoḥ liṅganāśeṣu

Compound liṅganāśa -

Adverb -liṅganāśam -liṅganāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria