Declension table of ?liṅgakḷpta

Deva

NeuterSingularDualPlural
Nominativeliṅgakḷptam liṅgakḷpte liṅgakḷptāni
Vocativeliṅgakḷpta liṅgakḷpte liṅgakḷptāni
Accusativeliṅgakḷptam liṅgakḷpte liṅgakḷptāni
Instrumentalliṅgakḷptena liṅgakḷptābhyām liṅgakḷptaiḥ
Dativeliṅgakḷptāya liṅgakḷptābhyām liṅgakḷptebhyaḥ
Ablativeliṅgakḷptāt liṅgakḷptābhyām liṅgakḷptebhyaḥ
Genitiveliṅgakḷptasya liṅgakḷptayoḥ liṅgakḷptānām
Locativeliṅgakḷpte liṅgakḷptayoḥ liṅgakḷpteṣu

Compound liṅgakḷpta -

Adverb -liṅgakḷptam -liṅgakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria