Declension table of ?liṅgaguṇṭamarāma

Deva

MasculineSingularDualPlural
Nominativeliṅgaguṇṭamarāmaḥ liṅgaguṇṭamarāmau liṅgaguṇṭamarāmāḥ
Vocativeliṅgaguṇṭamarāma liṅgaguṇṭamarāmau liṅgaguṇṭamarāmāḥ
Accusativeliṅgaguṇṭamarāmam liṅgaguṇṭamarāmau liṅgaguṇṭamarāmān
Instrumentalliṅgaguṇṭamarāmeṇa liṅgaguṇṭamarāmābhyām liṅgaguṇṭamarāmaiḥ liṅgaguṇṭamarāmebhiḥ
Dativeliṅgaguṇṭamarāmāya liṅgaguṇṭamarāmābhyām liṅgaguṇṭamarāmebhyaḥ
Ablativeliṅgaguṇṭamarāmāt liṅgaguṇṭamarāmābhyām liṅgaguṇṭamarāmebhyaḥ
Genitiveliṅgaguṇṭamarāmasya liṅgaguṇṭamarāmayoḥ liṅgaguṇṭamarāmāṇām
Locativeliṅgaguṇṭamarāme liṅgaguṇṭamarāmayoḥ liṅgaguṇṭamarāmeṣu

Compound liṅgaguṇṭamarāma -

Adverb -liṅgaguṇṭamarāmam -liṅgaguṇṭamarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria