Declension table of ?liṅgacaraṇabhāṣya

Deva

NeuterSingularDualPlural
Nominativeliṅgacaraṇabhāṣyam liṅgacaraṇabhāṣye liṅgacaraṇabhāṣyāṇi
Vocativeliṅgacaraṇabhāṣya liṅgacaraṇabhāṣye liṅgacaraṇabhāṣyāṇi
Accusativeliṅgacaraṇabhāṣyam liṅgacaraṇabhāṣye liṅgacaraṇabhāṣyāṇi
Instrumentalliṅgacaraṇabhāṣyeṇa liṅgacaraṇabhāṣyābhyām liṅgacaraṇabhāṣyaiḥ
Dativeliṅgacaraṇabhāṣyāya liṅgacaraṇabhāṣyābhyām liṅgacaraṇabhāṣyebhyaḥ
Ablativeliṅgacaraṇabhāṣyāt liṅgacaraṇabhāṣyābhyām liṅgacaraṇabhāṣyebhyaḥ
Genitiveliṅgacaraṇabhāṣyasya liṅgacaraṇabhāṣyayoḥ liṅgacaraṇabhāṣyāṇām
Locativeliṅgacaraṇabhāṣye liṅgacaraṇabhāṣyayoḥ liṅgacaraṇabhāṣyeṣu

Compound liṅgacaraṇabhāṣya -

Adverb -liṅgacaraṇabhāṣyam -liṅgacaraṇabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria