Declension table of ?liṅgārcanatantra

Deva

NeuterSingularDualPlural
Nominativeliṅgārcanatantram liṅgārcanatantre liṅgārcanatantrāṇi
Vocativeliṅgārcanatantra liṅgārcanatantre liṅgārcanatantrāṇi
Accusativeliṅgārcanatantram liṅgārcanatantre liṅgārcanatantrāṇi
Instrumentalliṅgārcanatantreṇa liṅgārcanatantrābhyām liṅgārcanatantraiḥ
Dativeliṅgārcanatantrāya liṅgārcanatantrābhyām liṅgārcanatantrebhyaḥ
Ablativeliṅgārcanatantrāt liṅgārcanatantrābhyām liṅgārcanatantrebhyaḥ
Genitiveliṅgārcanatantrasya liṅgārcanatantrayoḥ liṅgārcanatantrāṇām
Locativeliṅgārcanatantre liṅgārcanatantrayoḥ liṅgārcanatantreṣu

Compound liṅgārcanatantra -

Adverb -liṅgārcanatantram -liṅgārcanatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria