Declension table of ?lekhasandeśahāriṇiṇī

Deva

FeminineSingularDualPlural
Nominativelekhasandeśahāriṇiṇī lekhasandeśahāriṇiṇyau lekhasandeśahāriṇiṇyaḥ
Vocativelekhasandeśahāriṇiṇi lekhasandeśahāriṇiṇyau lekhasandeśahāriṇiṇyaḥ
Accusativelekhasandeśahāriṇiṇīm lekhasandeśahāriṇiṇyau lekhasandeśahāriṇiṇīḥ
Instrumentallekhasandeśahāriṇiṇyā lekhasandeśahāriṇiṇībhyām lekhasandeśahāriṇiṇībhiḥ
Dativelekhasandeśahāriṇiṇyai lekhasandeśahāriṇiṇībhyām lekhasandeśahāriṇiṇībhyaḥ
Ablativelekhasandeśahāriṇiṇyāḥ lekhasandeśahāriṇiṇībhyām lekhasandeśahāriṇiṇībhyaḥ
Genitivelekhasandeśahāriṇiṇyāḥ lekhasandeśahāriṇiṇyoḥ lekhasandeśahāriṇiṇīnām
Locativelekhasandeśahāriṇiṇyām lekhasandeśahāriṇiṇyoḥ lekhasandeśahāriṇiṇīṣu

Compound lekhasandeśahāriṇiṇi - lekhasandeśahāriṇiṇī -

Adverb -lekhasandeśahāriṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria