Declension table of ?lekhāsthavṛttā

Deva

FeminineSingularDualPlural
Nominativelekhāsthavṛttā lekhāsthavṛtte lekhāsthavṛttāḥ
Vocativelekhāsthavṛtte lekhāsthavṛtte lekhāsthavṛttāḥ
Accusativelekhāsthavṛttām lekhāsthavṛtte lekhāsthavṛttāḥ
Instrumentallekhāsthavṛttayā lekhāsthavṛttābhyām lekhāsthavṛttābhiḥ
Dativelekhāsthavṛttāyai lekhāsthavṛttābhyām lekhāsthavṛttābhyaḥ
Ablativelekhāsthavṛttāyāḥ lekhāsthavṛttābhyām lekhāsthavṛttābhyaḥ
Genitivelekhāsthavṛttāyāḥ lekhāsthavṛttayoḥ lekhāsthavṛttānām
Locativelekhāsthavṛttāyām lekhāsthavṛttayoḥ lekhāsthavṛttāsu

Adverb -lekhāsthavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria