Declension table of ?lekhādhikārin

Deva

MasculineSingularDualPlural
Nominativelekhādhikārī lekhādhikāriṇau lekhādhikāriṇaḥ
Vocativelekhādhikārin lekhādhikāriṇau lekhādhikāriṇaḥ
Accusativelekhādhikāriṇam lekhādhikāriṇau lekhādhikāriṇaḥ
Instrumentallekhādhikāriṇā lekhādhikāribhyām lekhādhikāribhiḥ
Dativelekhādhikāriṇe lekhādhikāribhyām lekhādhikāribhyaḥ
Ablativelekhādhikāriṇaḥ lekhādhikāribhyām lekhādhikāribhyaḥ
Genitivelekhādhikāriṇaḥ lekhādhikāriṇoḥ lekhādhikāriṇām
Locativelekhādhikāriṇi lekhādhikāriṇoḥ lekhādhikāriṣu

Compound lekhādhikāri -

Adverb -lekhādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria