Declension table of ?lauhaśaṅku

Deva

MasculineSingularDualPlural
Nominativelauhaśaṅkuḥ lauhaśaṅkū lauhaśaṅkavaḥ
Vocativelauhaśaṅko lauhaśaṅkū lauhaśaṅkavaḥ
Accusativelauhaśaṅkum lauhaśaṅkū lauhaśaṅkūn
Instrumentallauhaśaṅkunā lauhaśaṅkubhyām lauhaśaṅkubhiḥ
Dativelauhaśaṅkave lauhaśaṅkubhyām lauhaśaṅkubhyaḥ
Ablativelauhaśaṅkoḥ lauhaśaṅkubhyām lauhaśaṅkubhyaḥ
Genitivelauhaśaṅkoḥ lauhaśaṅkvoḥ lauhaśaṅkūnām
Locativelauhaśaṅkau lauhaśaṅkvoḥ lauhaśaṅkuṣu

Compound lauhaśaṅku -

Adverb -lauhaśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria