Declension table of ?lakhamādevī

Deva

FeminineSingularDualPlural
Nominativelakhamādevī lakhamādevyau lakhamādevyaḥ
Vocativelakhamādevi lakhamādevyau lakhamādevyaḥ
Accusativelakhamādevīm lakhamādevyau lakhamādevīḥ
Instrumentallakhamādevyā lakhamādevībhyām lakhamādevībhiḥ
Dativelakhamādevyai lakhamādevībhyām lakhamādevībhyaḥ
Ablativelakhamādevyāḥ lakhamādevībhyām lakhamādevībhyaḥ
Genitivelakhamādevyāḥ lakhamādevyoḥ lakhamādevīnām
Locativelakhamādevyām lakhamādevyoḥ lakhamādevīṣu

Compound lakhamādevi - lakhamādevī -

Adverb -lakhamādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria