Declension table of ?lakṣyavedhin

Deva

MasculineSingularDualPlural
Nominativelakṣyavedhī lakṣyavedhinau lakṣyavedhinaḥ
Vocativelakṣyavedhin lakṣyavedhinau lakṣyavedhinaḥ
Accusativelakṣyavedhinam lakṣyavedhinau lakṣyavedhinaḥ
Instrumentallakṣyavedhinā lakṣyavedhibhyām lakṣyavedhibhiḥ
Dativelakṣyavedhine lakṣyavedhibhyām lakṣyavedhibhyaḥ
Ablativelakṣyavedhinaḥ lakṣyavedhibhyām lakṣyavedhibhyaḥ
Genitivelakṣyavedhinaḥ lakṣyavedhinoḥ lakṣyavedhinām
Locativelakṣyavedhini lakṣyavedhinoḥ lakṣyavedhiṣu

Compound lakṣyavedhi -

Adverb -lakṣyavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria