Declension table of ?lakṣyasupta

Deva

MasculineSingularDualPlural
Nominativelakṣyasuptaḥ lakṣyasuptau lakṣyasuptāḥ
Vocativelakṣyasupta lakṣyasuptau lakṣyasuptāḥ
Accusativelakṣyasuptam lakṣyasuptau lakṣyasuptān
Instrumentallakṣyasuptena lakṣyasuptābhyām lakṣyasuptaiḥ lakṣyasuptebhiḥ
Dativelakṣyasuptāya lakṣyasuptābhyām lakṣyasuptebhyaḥ
Ablativelakṣyasuptāt lakṣyasuptābhyām lakṣyasuptebhyaḥ
Genitivelakṣyasuptasya lakṣyasuptayoḥ lakṣyasuptānām
Locativelakṣyasupte lakṣyasuptayoḥ lakṣyasupteṣu

Compound lakṣyasupta -

Adverb -lakṣyasuptam -lakṣyasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria