Declension table of ?lakṣyālakṣyā

Deva

FeminineSingularDualPlural
Nominativelakṣyālakṣyā lakṣyālakṣye lakṣyālakṣyāḥ
Vocativelakṣyālakṣye lakṣyālakṣye lakṣyālakṣyāḥ
Accusativelakṣyālakṣyām lakṣyālakṣye lakṣyālakṣyāḥ
Instrumentallakṣyālakṣyayā lakṣyālakṣyābhyām lakṣyālakṣyābhiḥ
Dativelakṣyālakṣyāyai lakṣyālakṣyābhyām lakṣyālakṣyābhyaḥ
Ablativelakṣyālakṣyāyāḥ lakṣyālakṣyābhyām lakṣyālakṣyābhyaḥ
Genitivelakṣyālakṣyāyāḥ lakṣyālakṣyayoḥ lakṣyālakṣyāṇām
Locativelakṣyālakṣyāyām lakṣyālakṣyayoḥ lakṣyālakṣyāsu

Adverb -lakṣyālakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria