Declension table of ?lakṣyābhiharaṇa

Deva

NeuterSingularDualPlural
Nominativelakṣyābhiharaṇam lakṣyābhiharaṇe lakṣyābhiharaṇāni
Vocativelakṣyābhiharaṇa lakṣyābhiharaṇe lakṣyābhiharaṇāni
Accusativelakṣyābhiharaṇam lakṣyābhiharaṇe lakṣyābhiharaṇāni
Instrumentallakṣyābhiharaṇena lakṣyābhiharaṇābhyām lakṣyābhiharaṇaiḥ
Dativelakṣyābhiharaṇāya lakṣyābhiharaṇābhyām lakṣyābhiharaṇebhyaḥ
Ablativelakṣyābhiharaṇāt lakṣyābhiharaṇābhyām lakṣyābhiharaṇebhyaḥ
Genitivelakṣyābhiharaṇasya lakṣyābhiharaṇayoḥ lakṣyābhiharaṇānām
Locativelakṣyābhiharaṇe lakṣyābhiharaṇayoḥ lakṣyābhiharaṇeṣu

Compound lakṣyābhiharaṇa -

Adverb -lakṣyābhiharaṇam -lakṣyābhiharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria