Declension table of ?lakṣmyaṣṭottaraśatastotra

Deva

NeuterSingularDualPlural
Nominativelakṣmyaṣṭottaraśatastotram lakṣmyaṣṭottaraśatastotre lakṣmyaṣṭottaraśatastotrāṇi
Vocativelakṣmyaṣṭottaraśatastotra lakṣmyaṣṭottaraśatastotre lakṣmyaṣṭottaraśatastotrāṇi
Accusativelakṣmyaṣṭottaraśatastotram lakṣmyaṣṭottaraśatastotre lakṣmyaṣṭottaraśatastotrāṇi
Instrumentallakṣmyaṣṭottaraśatastotreṇa lakṣmyaṣṭottaraśatastotrābhyām lakṣmyaṣṭottaraśatastotraiḥ
Dativelakṣmyaṣṭottaraśatastotrāya lakṣmyaṣṭottaraśatastotrābhyām lakṣmyaṣṭottaraśatastotrebhyaḥ
Ablativelakṣmyaṣṭottaraśatastotrāt lakṣmyaṣṭottaraśatastotrābhyām lakṣmyaṣṭottaraśatastotrebhyaḥ
Genitivelakṣmyaṣṭottaraśatastotrasya lakṣmyaṣṭottaraśatastotrayoḥ lakṣmyaṣṭottaraśatastotrāṇām
Locativelakṣmyaṣṭottaraśatastotre lakṣmyaṣṭottaraśatastotrayoḥ lakṣmyaṣṭottaraśatastotreṣu

Compound lakṣmyaṣṭottaraśatastotra -

Adverb -lakṣmyaṣṭottaraśatastotram -lakṣmyaṣṭottaraśatastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria